Yajñāvikṣepin: Sanskrit declension schemes
Sanskrit Grammar
Yajñāvikṣepin is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Yajñāvikṣepin is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Yajñāvikṣepin following the rules for -in.
single | dual | plural | |
---|---|---|---|
nominative. | yajñāvikṣepī | yajñāvikṣepiṇau | yajñāvikṣepiṇaḥ |
accusative. | yajñāvikṣepiṇam | yajñāvikṣepiṇau | yajñāvikṣepiṇaḥ |
instrumental. | yajñāvikṣepiṇā | yajñāvikṣepibhyām | yajñāvikṣepibhiḥ |
dative. | yajñāvikṣepiṇe | yajñāvikṣepibhyām | yajñāvikṣepibhyaḥ |
ablative. | yajñāvikṣepiṇaḥ | yajñāvikṣepibhyām | yajñāvikṣepibhyaḥ |
genitive. | yajñāvikṣepiṇaḥ | yajñāvikṣepiṇoḥ | yajñāvikṣepiṇām |
locative. | yajñāvikṣepiṇi | yajñāvikṣepiṇoḥ | yajñāvikṣepiṣu |
vocative. | yajñāvikṣepin | yajñāvikṣepiṇau | yajñāvikṣepiṇaḥ |
Compound: | yajñāvikṣepi- | ||
Adverb: | -yajñāvikṣepi |
Neuter declension scheme:
This is the Neuter declension of the word Yajñāvikṣepin following the rules for -in.
single | dual | plural | |
---|---|---|---|
nominative. | yajñāvikṣepi | yajñāvikṣepiṇī | yajñāvikṣepīṇi |
accusative. | yajñāvikṣepi | yajñāvikṣepiṇī | yajñāvikṣepīṇi |
instrumental. | yajñāvikṣepiṇā | yajñāvikṣepibhyām | yajñāvikṣepibhiḥ |
dative. | yajñāvikṣepiṇe | yajñāvikṣepibhyām | yajñāvikṣepibhyaḥ |
ablative. | yajñāvikṣepiṇaḥ | yajñāvikṣepibhyām | yajñāvikṣepibhyaḥ |
genitive. | yajñāvikṣepiṇaḥ | yajñāvikṣepiṇoḥ | yajñāvikṣepiṇām |
locative. | yajñāvikṣepiṇi | yajñāvikṣepiṇoḥ | yajñāvikṣepiṣu |
vocative. | yajñāvikṣepinyajñāvikṣepi | yajñāvikṣepiṇī | yajñāvikṣepīṇi |
Compound: | yajñāvikṣepi- | ||
Adverb: | -yajñāvikṣepi |