Yāyāvarīya: Sanskrit declension schemes
Sanskrit Grammar
Yāyāvarīya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Yāyāvarīya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Yāyāvarīya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | yāyāvarīyaḥ | yāyāvarīyau | yāyāvarīyāḥ |
accusative. | yāyāvarīyam | yāyāvarīyau | yāyāvarīyān |
instrumental. | yāyāvarīyeṇa | yāyāvarīyābhyām | yāyāvarīyaiḥ |
dative. | yāyāvarīyāya | yāyāvarīyābhyām | yāyāvarīyebhyaḥ |
ablative. | yāyāvarīyāt | yāyāvarīyābhyām | yāyāvarīyebhyaḥ |
genitive. | yāyāvarīyasya | yāyāvarīyayoḥ | yāyāvarīyāṇām |
locative. | yāyāvarīye | yāyāvarīyayoḥ | yāyāvarīyeṣu |
vocative. | yāyāvarīya | yāyāvarīyau | yāyāvarīyāḥ |
Compound: | yāyāvarīya- | ||
Adverb: | -yāyāvarīyam | -yāyāvarīyāt |
Neuter declension scheme:
This is the Neuter declension of the word Yāyāvarīya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | yāyāvarīyam | yāyāvarīye | yāyāvarīyāṇi |
accusative. | yāyāvarīyam | yāyāvarīye | yāyāvarīyāṇi |
instrumental. | yāyāvarīyeṇa | yāyāvarīyābhyām | yāyāvarīyaiḥ |
dative. | yāyāvarīyāya | yāyāvarīyābhyām | yāyāvarīyebhyaḥ |
ablative. | yāyāvarīyāt | yāyāvarīyābhyām | yāyāvarīyebhyaḥ |
genitive. | yāyāvarīyasya | yāyāvarīyayoḥ | yāyāvarīyāṇām |
locative. | yāyāvarīye | yāyāvarīyayoḥ | yāyāvarīyeṣu |
vocative. | yāyāvarīya | yāyāvarīye | yāyāvarīyāṇi |
Compound: | yāyāvarīya- | ||
Adverb: | -yāyāvarīyam | -yāyāvarīyāt |