Yānadāna: Sanskrit declension schemes
Sanskrit Grammar
Yānadāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Yānadāna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Yānadāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | yānadānaḥ | yānadānau | yānadānāḥ |
accusative. | yānadānam | yānadānau | yānadānān |
instrumental. | yānadānena | yānadānābhyām | yānadānaiḥ |
dative. | yānadānāya | yānadānābhyām | yānadānebhyaḥ |
ablative. | yānadānāt | yānadānābhyām | yānadānebhyaḥ |
genitive. | yānadānasya | yānadānayoḥ | yānadānānām |
locative. | yānadāne | yānadānayoḥ | yānadāneṣu |
vocative. | yānadāna | yānadānau | yānadānāḥ |
Compound: | yānadāna- | ||
Adverb: | -yānadānam | -yānadānāt |
Neuter declension scheme:
This is the Neuter declension of the word Yānadāna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | yānadānam | yānadāne | yānadānāni |
accusative. | yānadānam | yānadāne | yānadānāni |
instrumental. | yānadānena | yānadānābhyām | yānadānaiḥ |
dative. | yānadānāya | yānadānābhyām | yānadānebhyaḥ |
ablative. | yānadānāt | yānadānābhyām | yānadānebhyaḥ |
genitive. | yānadānasya | yānadānayoḥ | yānadānānām |
locative. | yānadāne | yānadānayoḥ | yānadāneṣu |
vocative. | yānadāna | yānadāne | yānadānāni |
Compound: | yānadāna- | ||
Adverb: | -yānadānam | -yānadānāt |