Vyāpannacitta: Sanskrit declension schemes
Sanskrit Grammar
Vyāpannacitta is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vyāpannacitta is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Vyāpannacitta following the rules for -a.
masculine a-stem declension for 'Vyāpannacitta'
single | dual | plural | |
---|---|---|---|
nominative. | vyāpannacittaḥ | vyāpannacittau | vyāpannacittāḥ |
accusative. | vyāpannacittam | vyāpannacittau | vyāpannacittān |
instrumental. | vyāpannacittena | vyāpannacittābhyām | vyāpannacittaiḥ |
dative. | vyāpannacittāya | vyāpannacittābhyām | vyāpannacittebhyaḥ |
ablative. | vyāpannacittāt | vyāpannacittābhyām | vyāpannacittebhyaḥ |
genitive. | vyāpannacittasya | vyāpannacittayoḥ | vyāpannacittānām |
locative. | vyāpannacitte | vyāpannacittayoḥ | vyāpannacitteṣu |
vocative. | vyāpannacitta | vyāpannacittau | vyāpannacittāḥ |
Compound: | vyāpannacitta- | ||
Adverb: | -vyāpannacittam | -vyāpannacittāt |
Neuter declension scheme:
This is the Neuter declension of the word Vyāpannacitta following the rules for -a.
neuter a-stem declension for 'Vyāpannacitta'
single | dual | plural | |
---|---|---|---|
nominative. | vyāpannacittam | vyāpannacitte | vyāpannacittāni |
accusative. | vyāpannacittam | vyāpannacitte | vyāpannacittāni |
instrumental. | vyāpannacittena | vyāpannacittābhyām | vyāpannacittaiḥ |
dative. | vyāpannacittāya | vyāpannacittābhyām | vyāpannacittebhyaḥ |
ablative. | vyāpannacittāt | vyāpannacittābhyām | vyāpannacittebhyaḥ |
genitive. | vyāpannacittasya | vyāpannacittayoḥ | vyāpannacittānām |
locative. | vyāpannacitte | vyāpannacittayoḥ | vyāpannacitteṣu |
vocative. | vyāpannacitta | vyāpannacitte | vyāpannacittāni |
Compound: | vyāpannacitta- | ||
Adverb: | -vyāpannacittam | -vyāpannacittāt |