Vyāhanasya: Sanskrit declension schemes
Sanskrit Grammar
Vyāhanasya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vyāhanasya is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Vyāhanasya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vyāhanasyaḥ | vyāhanasyau | vyāhanasyāḥ |
accusative. | vyāhanasyam | vyāhanasyau | vyāhanasyān |
instrumental. | vyāhanasyena | vyāhanasyābhyām | vyāhanasyaiḥ |
dative. | vyāhanasyāya | vyāhanasyābhyām | vyāhanasyebhyaḥ |
ablative. | vyāhanasyāt | vyāhanasyābhyām | vyāhanasyebhyaḥ |
genitive. | vyāhanasyasya | vyāhanasyayoḥ | vyāhanasyānām |
locative. | vyāhanasye | vyāhanasyayoḥ | vyāhanasyeṣu |
vocative. | vyāhanasya | vyāhanasyau | vyāhanasyāḥ |
Compound: | vyāhanasya- | ||
Adverb: | -vyāhanasyam | -vyāhanasyāt |
Neuter declension scheme:
This is the Neuter declension of the word Vyāhanasya following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vyāhanasyam | vyāhanasye | vyāhanasyāni |
accusative. | vyāhanasyam | vyāhanasye | vyāhanasyāni |
instrumental. | vyāhanasyena | vyāhanasyābhyām | vyāhanasyaiḥ |
dative. | vyāhanasyāya | vyāhanasyābhyām | vyāhanasyebhyaḥ |
ablative. | vyāhanasyāt | vyāhanasyābhyām | vyāhanasyebhyaḥ |
genitive. | vyāhanasyasya | vyāhanasyayoḥ | vyāhanasyānām |
locative. | vyāhanasye | vyāhanasyayoḥ | vyāhanasyeṣu |
vocative. | vyāhanasya | vyāhanasye | vyāhanasyāni |
Compound: | vyāhanasya- | ||
Adverb: | -vyāhanasyam | -vyāhanasyāt |