Viracitavapus: Sanskrit declension schemes
Sanskrit Grammar
Viracitavapus is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Viracitavapus is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Viracitavapus following the rules for -us.
single | dual | plural | |
---|---|---|---|
nominative. | viracitavapuḥ | viracitavapuṣau | viracitavapuṣaḥ |
accusative. | viracitavapuṣam | viracitavapuṣau | viracitavapuṣaḥ |
instrumental. | viracitavapuṣā | viracitavapurbhyām | viracitavapurbhiḥ |
dative. | viracitavapuṣe | viracitavapurbhyām | viracitavapurbhyaḥ |
ablative. | viracitavapuṣaḥ | viracitavapurbhyām | viracitavapurbhyaḥ |
genitive. | viracitavapuṣaḥ | viracitavapuṣoḥ | viracitavapuṣām |
locative. | viracitavapuṣi | viracitavapuṣoḥ | viracitavapuḥṣu |
vocative. | viracitavapuḥ | viracitavapuṣau | viracitavapuṣaḥ |
Compound: | viracitavapuḥ- | ||
Adverb: | -viracitavapuḥ |
Neuter declension scheme:
This is the Neuter declension of the word Viracitavapus following the rules for -us.
single | dual | plural | |
---|---|---|---|
nominative. | viracitavapuḥ | viracitavapuṣī | viracitavapūṃṣi |
accusative. | viracitavapuḥ | viracitavapuṣī | viracitavapūṃṣi |
instrumental. | viracitavapuṣā | viracitavapurbhyām | viracitavapurbhiḥ |
dative. | viracitavapuṣe | viracitavapurbhyām | viracitavapurbhyaḥ |
ablative. | viracitavapuṣaḥ | viracitavapurbhyām | viracitavapurbhyaḥ |
genitive. | viracitavapuṣaḥ | viracitavapuṣoḥ | viracitavapuṣām |
locative. | viracitavapuṣi | viracitavapuṣoḥ | viracitavapuḥṣu |
vocative. | viracitavapuḥ | viracitavapuṣī | viracitavapūṃṣi |
Compound: | viracitavapuḥ- | ||
Adverb: | -viracitavapuḥ |