Vimānayāna: Sanskrit declension schemes
Sanskrit Grammar
Vimānayāna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vimānayāna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Vimānayāna following the rules for -a.
masculine a-stem declension for 'Vimānayāna'
single | dual | plural | |
---|---|---|---|
nominative. | vimānayānaḥ | vimānayānau | vimānayānāḥ |
accusative. | vimānayānam | vimānayānau | vimānayānān |
instrumental. | vimānayānena | vimānayānābhyām | vimānayānaiḥ |
dative. | vimānayānāya | vimānayānābhyām | vimānayānebhyaḥ |
ablative. | vimānayānāt | vimānayānābhyām | vimānayānebhyaḥ |
genitive. | vimānayānasya | vimānayānayoḥ | vimānayānānām |
locative. | vimānayāne | vimānayānayoḥ | vimānayāneṣu |
vocative. | vimānayāna | vimānayānau | vimānayānāḥ |
Compound: | vimānayāna- | ||
Adverb: | -vimānayānam | -vimānayānāt |
Neuter declension scheme:
This is the Neuter declension of the word Vimānayāna following the rules for -a.
neuter a-stem declension for 'Vimānayāna'
single | dual | plural | |
---|---|---|---|
nominative. | vimānayānam | vimānayāne | vimānayānāni |
accusative. | vimānayānam | vimānayāne | vimānayānāni |
instrumental. | vimānayānena | vimānayānābhyām | vimānayānaiḥ |
dative. | vimānayānāya | vimānayānābhyām | vimānayānebhyaḥ |
ablative. | vimānayānāt | vimānayānābhyām | vimānayānebhyaḥ |
genitive. | vimānayānasya | vimānayānayoḥ | vimānayānānām |
locative. | vimānayāne | vimānayānayoḥ | vimānayāneṣu |
vocative. | vimānayāna | vimānayāne | vimānayānāni |
Compound: | vimānayāna- | ||
Adverb: | -vimānayānam | -vimānayānāt |