Vijayaparpaṭī: Sanskrit declension schemes
Sanskrit Grammar
Vijayaparpaṭī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vijayaparpaṭī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Vijayaparpaṭī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | vijayaparpaṭīḥ | vijayaparpaṭyā | vijayaparpaṭyaḥ |
accusative. | vijayaparpaṭyam | vijayaparpaṭyā | vijayaparpaṭyaḥ |
instrumental. | vijayaparpaṭyā | vijayaparpaṭībhyām | vijayaparpaṭībhiḥ |
dative. | vijayaparpaṭye | vijayaparpaṭībhyām | vijayaparpaṭībhyaḥ |
ablative. | vijayaparpaṭyaḥ | vijayaparpaṭībhyām | vijayaparpaṭībhyaḥ |
genitive. | vijayaparpaṭyaḥ | vijayaparpaṭyoḥ | vijayaparpaṭīnām |
locative. | vijayaparpaṭyivijayaparpaṭyām | vijayaparpaṭyoḥ | vijayaparpaṭīṣu |
vocative. | vijayaparpaṭīḥvijayaparpaṭi | vijayaparpaṭyā | vijayaparpaṭyaḥ |
Compound: | vijayaparpaṭī- | ||
Adverb: | -vijayaparpaṭi |
Neuter declension scheme:
This is the Neuter declension of the word Vijayaparpaṭī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | vijayaparpaṭi | vijayaparpaṭinī | vijayaparpaṭīni |
accusative. | vijayaparpaṭi | vijayaparpaṭinī | vijayaparpaṭīni |
instrumental. | vijayaparpaṭinā | vijayaparpaṭibhyām | vijayaparpaṭibhiḥ |
dative. | vijayaparpaṭine | vijayaparpaṭibhyām | vijayaparpaṭibhyaḥ |
ablative. | vijayaparpaṭinaḥ | vijayaparpaṭibhyām | vijayaparpaṭibhyaḥ |
genitive. | vijayaparpaṭinaḥ | vijayaparpaṭinoḥ | vijayaparpaṭīnām |
locative. | vijayaparpaṭini | vijayaparpaṭinoḥ | vijayaparpaṭiṣu |
vocative. | vijayaparpaṭi | vijayaparpaṭinī | vijayaparpaṭīni |
Compound: | vijayaparpaṭi- | ||
Adverb: | -vijayaparpaṭi |
Feminine declension scheme:
This is the Feminine declension of the word Vijayaparpaṭī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | vijayaparpaṭī | vijayaparpaṭyau | vijayaparpaṭyaḥ |
accusative. | vijayaparpaṭīm | vijayaparpaṭyau | vijayaparpaṭīḥ |
instrumental. | vijayaparpaṭyā | vijayaparpaṭībhyām | vijayaparpaṭībhiḥ |
dative. | vijayaparpaṭyai | vijayaparpaṭībhyām | vijayaparpaṭībhyaḥ |
ablative. | vijayaparpaṭyāḥ | vijayaparpaṭībhyām | vijayaparpaṭībhyaḥ |
genitive. | vijayaparpaṭyāḥ | vijayaparpaṭyoḥ | vijayaparpaṭīnām |
locative. | vijayaparpaṭyām | vijayaparpaṭyoḥ | vijayaparpaṭīṣu |
vocative. | vijayaparpaṭi | vijayaparpaṭyau | vijayaparpaṭyaḥ |
Compound: | vijayaparpaṭi- | vijayaparpaṭī- | ||
Adverb: | -vijayaparpaṭi |