Vijñānānantyāyatana: Sanskrit declension schemes
Sanskrit Grammar
Vijñānānantyāyatana is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vijñānānantyāyatana is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Vijñānānantyāyatana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vijñānānantyāyatanaḥ | vijñānānantyāyatanau | vijñānānantyāyatanāḥ |
accusative. | vijñānānantyāyatanam | vijñānānantyāyatanau | vijñānānantyāyatanān |
instrumental. | vijñānānantyāyatanena | vijñānānantyāyatanābhyām | vijñānānantyāyatanaiḥ |
dative. | vijñānānantyāyatanāya | vijñānānantyāyatanābhyām | vijñānānantyāyatanebhyaḥ |
ablative. | vijñānānantyāyatanāt | vijñānānantyāyatanābhyām | vijñānānantyāyatanebhyaḥ |
genitive. | vijñānānantyāyatanasya | vijñānānantyāyatanayoḥ | vijñānānantyāyatanānām |
locative. | vijñānānantyāyatane | vijñānānantyāyatanayoḥ | vijñānānantyāyataneṣu |
vocative. | vijñānānantyāyatana | vijñānānantyāyatanau | vijñānānantyāyatanāḥ |
Compound: | vijñānānantyāyatana- | ||
Adverb: | -vijñānānantyāyatanam | -vijñānānantyāyatanāt |
Neuter declension scheme:
This is the Neuter declension of the word Vijñānānantyāyatana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vijñānānantyāyatanam | vijñānānantyāyatane | vijñānānantyāyatanāni |
accusative. | vijñānānantyāyatanam | vijñānānantyāyatane | vijñānānantyāyatanāni |
instrumental. | vijñānānantyāyatanena | vijñānānantyāyatanābhyām | vijñānānantyāyatanaiḥ |
dative. | vijñānānantyāyatanāya | vijñānānantyāyatanābhyām | vijñānānantyāyatanebhyaḥ |
ablative. | vijñānānantyāyatanāt | vijñānānantyāyatanābhyām | vijñānānantyāyatanebhyaḥ |
genitive. | vijñānānantyāyatanasya | vijñānānantyāyatanayoḥ | vijñānānantyāyatanānām |
locative. | vijñānānantyāyatane | vijñānānantyāyatanayoḥ | vijñānānantyāyataneṣu |
vocative. | vijñānānantyāyatana | vijñānānantyāyatane | vijñānānantyāyatanāni |
Compound: | vijñānānantyāyatana- | ||
Adverb: | -vijñānānantyāyatanam | -vijñānānantyāyatanāt |