Vihvalātīva: Sanskrit declension schemes
Sanskrit Grammar
Vihvalātīva is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vihvalātīva is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Vihvalātīva following the rules for -a.
masculine a-stem declension for 'Vihvalātīva'
single | dual | plural | |
---|---|---|---|
nominative. | vihvalātīvaḥ | vihvalātīvau | vihvalātīvāḥ |
accusative. | vihvalātīvam | vihvalātīvau | vihvalātīvān |
instrumental. | vihvalātīvena | vihvalātīvābhyām | vihvalātīvaiḥvihvalātīvebhiḥ |
dative. | vihvalātīvāya | vihvalātīvābhyām | vihvalātīvebhyaḥ |
ablative. | vihvalātīvāt | vihvalātīvābhyām | vihvalātīvebhyaḥ |
genitive. | vihvalātīvasya | vihvalātīvayoḥ | vihvalātīvānām |
locative. | vihvalātīve | vihvalātīvayoḥ | vihvalātīveṣu |
vocative. | vihvalātīva | vihvalātīvau | vihvalātīvāḥ |
Compound: | vihvalātīva- | ||
Adverb: | -vihvalātīvam | -vihvalātīvāt |
Neuter declension scheme:
This is the Neuter declension of the word Vihvalātīva following the rules for -a.
neuter a-stem declension for 'Vihvalātīva'
single | dual | plural | |
---|---|---|---|
nominative. | vihvalātīvam | vihvalātīve | vihvalātīvāni |
accusative. | vihvalātīvam | vihvalātīve | vihvalātīvāni |
instrumental. | vihvalātīvena | vihvalātīvābhyām | vihvalātīvaiḥ |
dative. | vihvalātīvāya | vihvalātīvābhyām | vihvalātīvebhyaḥ |
ablative. | vihvalātīvāt | vihvalātīvābhyām | vihvalātīvebhyaḥ |
genitive. | vihvalātīvasya | vihvalātīvayoḥ | vihvalātīvānām |
locative. | vihvalātīve | vihvalātīvayoḥ | vihvalātīveṣu |
vocative. | vihvalātīva | vihvalātīve | vihvalātīvāni |
Compound: | vihvalātīva- | ||
Adverb: | -vihvalātīvam | -vihvalātīvāt |