Vidhānajña: Sanskrit declension schemes
Sanskrit Grammar
Vidhānajña is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vidhānajña is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Vidhānajña following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vidhānajñaḥ | vidhānajñau | vidhānajñāḥ |
accusative. | vidhānajñam | vidhānajñau | vidhānajñān |
instrumental. | vidhānajñena | vidhānajñābhyām | vidhānajñaiḥ |
dative. | vidhānajñāya | vidhānajñābhyām | vidhānajñebhyaḥ |
ablative. | vidhānajñāt | vidhānajñābhyām | vidhānajñebhyaḥ |
genitive. | vidhānajñasya | vidhānajñayoḥ | vidhānajñānām |
locative. | vidhānajñe | vidhānajñayoḥ | vidhānajñeṣu |
vocative. | vidhānajña | vidhānajñau | vidhānajñāḥ |
Compound: | vidhānajña- | ||
Adverb: | -vidhānajñam | -vidhānajñāt |
Neuter declension scheme:
This is the Neuter declension of the word Vidhānajña following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vidhānajñam | vidhānajñe | vidhānajñāni |
accusative. | vidhānajñam | vidhānajñe | vidhānajñāni |
instrumental. | vidhānajñena | vidhānajñābhyām | vidhānajñaiḥ |
dative. | vidhānajñāya | vidhānajñābhyām | vidhānajñebhyaḥ |
ablative. | vidhānajñāt | vidhānajñābhyām | vidhānajñebhyaḥ |
genitive. | vidhānajñasya | vidhānajñayoḥ | vidhānajñānām |
locative. | vidhānajñe | vidhānajñayoḥ | vidhānajñeṣu |
vocative. | vidhānajña | vidhānajñe | vidhānajñāni |
Compound: | vidhānajña- | ||
Adverb: | -vidhānajñam | -vidhānajñāt |