Viṣṭuta: Sanskrit declension schemes
Sanskrit Grammar
Viṣṭuta is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Viṣṭuta is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Viṣṭuta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | viṣṭutaḥ | viṣṭutau | viṣṭutāḥ |
accusative. | viṣṭutam | viṣṭutau | viṣṭutān |
instrumental. | viṣṭutena | viṣṭutābhyām | viṣṭutaiḥ |
dative. | viṣṭutāya | viṣṭutābhyām | viṣṭutebhyaḥ |
ablative. | viṣṭutāt | viṣṭutābhyām | viṣṭutebhyaḥ |
genitive. | viṣṭutasya | viṣṭutayoḥ | viṣṭutānām |
locative. | viṣṭute | viṣṭutayoḥ | viṣṭuteṣu |
vocative. | viṣṭuta | viṣṭutau | viṣṭutāḥ |
Compound: | viṣṭuta- | ||
Adverb: | -viṣṭutam | -viṣṭutāt |
Neuter declension scheme:
This is the Neuter declension of the word Viṣṭuta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | viṣṭutam | viṣṭute | viṣṭutāni |
accusative. | viṣṭutam | viṣṭute | viṣṭutāni |
instrumental. | viṣṭutena | viṣṭutābhyām | viṣṭutaiḥ |
dative. | viṣṭutāya | viṣṭutābhyām | viṣṭutebhyaḥ |
ablative. | viṣṭutāt | viṣṭutābhyām | viṣṭutebhyaḥ |
genitive. | viṣṭutasya | viṣṭutayoḥ | viṣṭutānām |
locative. | viṣṭute | viṣṭutayoḥ | viṣṭuteṣu |
vocative. | viṣṭuta | viṣṭute | viṣṭutāni |
Compound: | viṣṭuta- | ||
Adverb: | -viṣṭutam | -viṣṭutāt |