Viṣṭi: Sanskrit declension schemes
Sanskrit Grammar
Viṣṭi is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Viṣṭi is found in masculine and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Viṣṭi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | viṣṭiḥ | viṣṭī | viṣṭayaḥ |
accusative. | viṣṭim | viṣṭī | viṣṭīn |
instrumental. | viṣṭinā | viṣṭibhyām | viṣṭibhiḥ |
dative. | viṣṭaye | viṣṭibhyām | viṣṭibhyaḥ |
ablative. | viṣṭeḥ | viṣṭibhyām | viṣṭibhyaḥ |
genitive. | viṣṭeḥ | viṣṭyoḥ | viṣṭīnām |
locative. | viṣṭau | viṣṭyoḥ | viṣṭiṣu |
vocative. | viṣṭe | viṣṭī | viṣṭayaḥ |
Compound: | viṣṭi- | ||
Adverb: | -viṣṭi |
Feminine declension scheme:
This is the Feminine declension of the word Viṣṭi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | viṣṭiḥ | viṣṭiḥ | viṣṭī | viṣṭī | viṣṭayaḥ | viṣṭayaḥ |
accusative. | viṣṭim | viṣṭim | viṣṭī | viṣṭī | viṣṭīḥ | viṣṭīḥ |
instrumental. | viṣṭyā | viṣṭyā | viṣṭibhyām | viṣṭibhyām | viṣṭibhiḥ | viṣṭibhiḥ |
dative. | viṣṭyai | viṣṭaye | viṣṭyai | viṣṭaye | viṣṭibhyām | viṣṭibhyām | viṣṭibhyaḥ | viṣṭibhyaḥ |
ablative. | viṣṭyāḥ | viṣṭeḥ | viṣṭyāḥ | viṣṭeḥ | viṣṭibhyām | viṣṭibhyām | viṣṭibhyaḥ | viṣṭibhyaḥ |
genitive. | viṣṭyāḥ | viṣṭeḥ | viṣṭyāḥ | viṣṭeḥ | viṣṭyoḥ | viṣṭyoḥ | viṣṭīnām | viṣṭīnām |
locative. | viṣṭyām | viṣṭau | viṣṭyām | viṣṭau | viṣṭyoḥ | viṣṭyoḥ | viṣṭiṣu | viṣṭiṣu |
vocative. | viṣṭe | viṣṭe | viṣṭī | viṣṭī | viṣṭayaḥ | viṣṭayaḥ |
Compound: | viṣṭi- | viṣṭi- | ||
Adverb: | -viṣṭi | -viṣṭi |