Viṣṭī: Sanskrit declension schemes
Sanskrit Grammar
Viṣṭī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Viṣṭī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Viṣṭī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | viṣṭīḥ | viṣṭiyau | viṣṭiyaḥ |
accusative. | viṣṭiyam | viṣṭiyau | viṣṭiyaḥ |
instrumental. | viṣṭiyā | viṣṭībhyām | viṣṭībhiḥ |
dative. | viṣṭiye | viṣṭībhyām | viṣṭībhyaḥ |
ablative. | viṣṭiyaḥ | viṣṭībhyām | viṣṭībhyaḥ |
genitive. | viṣṭiyaḥ | viṣṭiyoḥ | viṣṭiyām |
locative. | viṣṭiyi | viṣṭiyoḥ | viṣṭīṣu |
vocative. | viṣṭīḥ | viṣṭiyau | viṣṭiyaḥ |
Compound: | viṣṭī- | ||
Adverb: | -viṣṭi |
Neuter declension scheme:
This is the Neuter declension of the word Viṣṭī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | viṣṭi | viṣṭinī | viṣṭīni |
accusative. | viṣṭi | viṣṭinī | viṣṭīni |
instrumental. | viṣṭinā | viṣṭibhyām | viṣṭibhiḥ |
dative. | viṣṭine | viṣṭibhyām | viṣṭibhyaḥ |
ablative. | viṣṭinaḥ | viṣṭibhyām | viṣṭibhyaḥ |
genitive. | viṣṭinaḥ | viṣṭinoḥ | viṣṭīnām |
locative. | viṣṭini | viṣṭinoḥ | viṣṭiṣu |
vocative. | viṣṭi | viṣṭinī | viṣṭīni |
Compound: | viṣṭi- | ||
Adverb: | -viṣṭi |
Feminine declension scheme:
This is the Feminine declension of the word Viṣṭī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | viṣṭī | viṣṭyau | viṣṭyaḥ |
accusative. | viṣṭīm | viṣṭyau | viṣṭīḥ |
instrumental. | viṣṭyā | viṣṭībhyām | viṣṭībhiḥ |
dative. | viṣṭyai | viṣṭībhyām | viṣṭībhyaḥ |
ablative. | viṣṭyāḥ | viṣṭībhyām | viṣṭībhyaḥ |
genitive. | viṣṭyāḥ | viṣṭyoḥ | viṣṭīnām |
locative. | viṣṭyām | viṣṭyoḥ | viṣṭīṣu |
vocative. | viṣṭi | viṣṭyau | viṣṭyaḥ |
Compound: | viṣṭi- | viṣṭī- | ||
Adverb: | -viṣṭi |