Viṣṇurūpa: Sanskrit declension schemes
Sanskrit Grammar
Viṣṇurūpa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Viṣṇurūpa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Viṣṇurūpa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | viṣṇurūpaḥ | viṣṇurūpau | viṣṇurūpāḥ |
accusative. | viṣṇurūpam | viṣṇurūpau | viṣṇurūpān |
instrumental. | viṣṇurūpeṇa | viṣṇurūpābhyām | viṣṇurūpaiḥ |
dative. | viṣṇurūpāya | viṣṇurūpābhyām | viṣṇurūpebhyaḥ |
ablative. | viṣṇurūpāt | viṣṇurūpābhyām | viṣṇurūpebhyaḥ |
genitive. | viṣṇurūpasya | viṣṇurūpayoḥ | viṣṇurūpāṇām |
locative. | viṣṇurūpe | viṣṇurūpayoḥ | viṣṇurūpeṣu |
vocative. | viṣṇurūpa | viṣṇurūpau | viṣṇurūpāḥ |
Compound: | viṣṇurūpa- | ||
Adverb: | -viṣṇurūpam | -viṣṇurūpāt |
Neuter declension scheme:
This is the Neuter declension of the word Viṣṇurūpa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | viṣṇurūpam | viṣṇurūpe | viṣṇurūpāṇi |
accusative. | viṣṇurūpam | viṣṇurūpe | viṣṇurūpāṇi |
instrumental. | viṣṇurūpeṇa | viṣṇurūpābhyām | viṣṇurūpaiḥ |
dative. | viṣṇurūpāya | viṣṇurūpābhyām | viṣṇurūpebhyaḥ |
ablative. | viṣṇurūpāt | viṣṇurūpābhyām | viṣṇurūpebhyaḥ |
genitive. | viṣṇurūpasya | viṣṇurūpayoḥ | viṣṇurūpāṇām |
locative. | viṣṇurūpe | viṣṇurūpayoḥ | viṣṇurūpeṣu |
vocative. | viṣṇurūpa | viṣṇurūpe | viṣṇurūpāṇi |
Compound: | viṣṇurūpa- | ||
Adverb: | -viṣṇurūpam | -viṣṇurūpāt |