Viṣṇukrānta: Sanskrit declension schemes
Sanskrit Grammar
Viṣṇukrānta is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Viṣṇukrānta is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Viṣṇukrānta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | viṣṇukrāntaḥ | viṣṇukrāntau | viṣṇukrāntāḥ |
accusative. | viṣṇukrāntam | viṣṇukrāntau | viṣṇukrāntān |
instrumental. | viṣṇukrāntena | viṣṇukrāntābhyām | viṣṇukrāntaiḥ |
dative. | viṣṇukrāntāya | viṣṇukrāntābhyām | viṣṇukrāntebhyaḥ |
ablative. | viṣṇukrāntāt | viṣṇukrāntābhyām | viṣṇukrāntebhyaḥ |
genitive. | viṣṇukrāntasya | viṣṇukrāntayoḥ | viṣṇukrāntānām |
locative. | viṣṇukrānte | viṣṇukrāntayoḥ | viṣṇukrānteṣu |
vocative. | viṣṇukrānta | viṣṇukrāntau | viṣṇukrāntāḥ |
Compound: | viṣṇukrānta- | ||
Adverb: | -viṣṇukrāntam | -viṣṇukrāntāt |
Neuter declension scheme:
This is the Neuter declension of the word Viṣṇukrānta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | viṣṇukrāntam | viṣṇukrānte | viṣṇukrāntāni |
accusative. | viṣṇukrāntam | viṣṇukrānte | viṣṇukrāntāni |
instrumental. | viṣṇukrāntena | viṣṇukrāntābhyām | viṣṇukrāntaiḥ |
dative. | viṣṇukrāntāya | viṣṇukrāntābhyām | viṣṇukrāntebhyaḥ |
ablative. | viṣṇukrāntāt | viṣṇukrāntābhyām | viṣṇukrāntebhyaḥ |
genitive. | viṣṇukrāntasya | viṣṇukrāntayoḥ | viṣṇukrāntānām |
locative. | viṣṇukrānte | viṣṇukrāntayoḥ | viṣṇukrānteṣu |
vocative. | viṣṇukrānta | viṣṇukrānte | viṣṇukrāntāni |
Compound: | viṣṇukrānta- | ||
Adverb: | -viṣṇukrāntam | -viṣṇukrāntāt |