Viṣāpahārin: Sanskrit declension schemes
Sanskrit Grammar
Viṣāpahārin is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Viṣāpahārin is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Viṣāpahārin following the rules for -in.
masculine in-stem declension for 'Viṣāpahārin'
single | dual | plural | |
---|---|---|---|
nominative. | viṣāpahārī | viṣāpahāriṇau | viṣāpahāriṇaḥ |
accusative. | viṣāpahāriṇam | viṣāpahāriṇau | viṣāpahāriṇaḥ |
instrumental. | viṣāpahāriṇā | viṣāpahāribhyām | viṣāpahāribhiḥ |
dative. | viṣāpahāriṇe | viṣāpahāribhyām | viṣāpahāribhyaḥ |
ablative. | viṣāpahāriṇaḥ | viṣāpahāribhyām | viṣāpahāribhyaḥ |
genitive. | viṣāpahāriṇaḥ | viṣāpahāriṇoḥ | viṣāpahāriṇām |
locative. | viṣāpahāriṇi | viṣāpahāriṇoḥ | viṣāpahāriṣu |
vocative. | viṣāpahārin | viṣāpahāriṇau | viṣāpahāriṇaḥ |
Compound: | viṣāpahāri- | ||
Adverb: | -viṣāpahāri |
Neuter declension scheme:
This is the Neuter declension of the word Viṣāpahārin following the rules for -in.
neuter in-stem declension for 'Viṣāpahārin'
single | dual | plural | |
---|---|---|---|
nominative. | viṣāpahāri | viṣāpahāriṇī | viṣāpahārīṇi |
accusative. | viṣāpahāri | viṣāpahāriṇī | viṣāpahārīṇi |
instrumental. | viṣāpahāriṇā | viṣāpahāribhyām | viṣāpahāribhiḥ |
dative. | viṣāpahāriṇe | viṣāpahāribhyām | viṣāpahāribhyaḥ |
ablative. | viṣāpahāriṇaḥ | viṣāpahāribhyām | viṣāpahāribhyaḥ |
genitive. | viṣāpahāriṇaḥ | viṣāpahāriṇoḥ | viṣāpahāriṇām |
locative. | viṣāpahāriṇi | viṣāpahāriṇoḥ | viṣāpahāriṣu |
vocative. | viṣāpahārinviṣāpahāri | viṣāpahāriṇī | viṣāpahārīṇi |
Compound: | viṣāpahāri- | ||
Adverb: | -viṣāpahāri |