Viśvasāhva: Sanskrit declension schemes
Sanskrit Grammar
Viśvasāhva is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Viśvasāhva is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Viśvasāhva following the rules for -a.
masculine a-stem declension for 'Viśvasāhva'
single | dual | plural | |
---|---|---|---|
nominative. | viśvasāhvaḥ | viśvasāhvau | viśvasāhvāḥ |
accusative. | viśvasāhvam | viśvasāhvau | viśvasāhvān |
instrumental. | viśvasāhvena | viśvasāhvābhyām | viśvasāhvaiḥ |
dative. | viśvasāhvāya | viśvasāhvābhyām | viśvasāhvebhyaḥ |
ablative. | viśvasāhvāt | viśvasāhvābhyām | viśvasāhvebhyaḥ |
genitive. | viśvasāhvasya | viśvasāhvayoḥ | viśvasāhvānām |
locative. | viśvasāhve | viśvasāhvayoḥ | viśvasāhveṣu |
vocative. | viśvasāhva | viśvasāhvau | viśvasāhvāḥ |
Compound: | viśvasāhva- | ||
Adverb: | -viśvasāhvam | -viśvasāhvāt |