Viśvarūpin: Sanskrit declension schemes
Sanskrit Grammar
Viśvarūpin is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Viśvarūpin is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Viśvarūpin following the rules for -in.
single | dual | plural | |
---|---|---|---|
nominative. | viśvarūpī | viśvarūpiṇau | viśvarūpiṇaḥ |
accusative. | viśvarūpiṇam | viśvarūpiṇau | viśvarūpiṇaḥ |
instrumental. | viśvarūpiṇā | viśvarūpibhyām | viśvarūpibhiḥ |
dative. | viśvarūpiṇe | viśvarūpibhyām | viśvarūpibhyaḥ |
ablative. | viśvarūpiṇaḥ | viśvarūpibhyām | viśvarūpibhyaḥ |
genitive. | viśvarūpiṇaḥ | viśvarūpiṇoḥ | viśvarūpiṇām |
locative. | viśvarūpiṇi | viśvarūpiṇoḥ | viśvarūpiṣu |
vocative. | viśvarūpin | viśvarūpiṇau | viśvarūpiṇaḥ |
Compound: | viśvarūpi- | ||
Adverb: | -viśvarūpi |
Neuter declension scheme:
This is the Neuter declension of the word Viśvarūpin following the rules for -in.
single | dual | plural | |
---|---|---|---|
nominative. | viśvarūpi | viśvarūpiṇī | viśvarūpīṇi |
accusative. | viśvarūpi | viśvarūpiṇī | viśvarūpīṇi |
instrumental. | viśvarūpiṇā | viśvarūpibhyām | viśvarūpibhiḥ |
dative. | viśvarūpiṇe | viśvarūpibhyām | viśvarūpibhyaḥ |
ablative. | viśvarūpiṇaḥ | viśvarūpibhyām | viśvarūpibhyaḥ |
genitive. | viśvarūpiṇaḥ | viśvarūpiṇoḥ | viśvarūpiṇām |
locative. | viśvarūpiṇi | viśvarūpiṇoḥ | viśvarūpiṣu |
vocative. | viśvarūpin | viśvarūpi | viśvarūpiṇī | viśvarūpīṇi |
Compound: | viśvarūpi- | ||
Adverb: | -viśvarūpi |