Viśvapota: Sanskrit declension schemes
Sanskrit Grammar
Viśvapota is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Viśvapota is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Viśvapota following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | viśvapotaḥ | viśvapotau | viśvapotāḥ |
accusative. | viśvapotam | viśvapotau | viśvapotān |
instrumental. | viśvapotena | viśvapotābhyām | viśvapotaiḥviśvapotebhiḥ |
dative. | viśvapotāya | viśvapotābhyām | viśvapotebhyaḥ |
ablative. | viśvapotāt | viśvapotābhyām | viśvapotebhyaḥ |
genitive. | viśvapotasya | viśvapotayoḥ | viśvapotānām |
locative. | viśvapote | viśvapotayoḥ | viśvapoteṣu |
vocative. | viśvapota | viśvapotau | viśvapotāḥ |
Compound: | viśvapota- | ||
Adverb: | -viśvapotam | -viśvapotāt |
Neuter declension scheme:
This is the Neuter declension of the word Viśvapota following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | viśvapotam | viśvapote | viśvapotāni |
accusative. | viśvapotam | viśvapote | viśvapotāni |
instrumental. | viśvapotena | viśvapotābhyām | viśvapotaiḥ |
dative. | viśvapotāya | viśvapotābhyām | viśvapotebhyaḥ |
ablative. | viśvapotāt | viśvapotābhyām | viśvapotebhyaḥ |
genitive. | viśvapotasya | viśvapotayoḥ | viśvapotānām |
locative. | viśvapote | viśvapotayoḥ | viśvapoteṣu |
vocative. | viśvapota | viśvapote | viśvapotāni |
Compound: | viśvapota- | ||
Adverb: | -viśvapotam | -viśvapotāt |