Viśvanāthasiṃhadeva: Sanskrit declension schemes
Sanskrit Grammar
Viśvanāthasiṃhadeva is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Viśvanāthasiṃhadeva is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Viśvanāthasiṃhadeva following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | viśvanāthasiṃhadevaḥ | viśvanāthasiṃhadevau | viśvanāthasiṃhadevāḥ |
accusative. | viśvanāthasiṃhadevam | viśvanāthasiṃhadevau | viśvanāthasiṃhadevān |
instrumental. | viśvanāthasiṃhadevena | viśvanāthasiṃhadevābhyām | viśvanāthasiṃhadevaiḥ |
dative. | viśvanāthasiṃhadevāya | viśvanāthasiṃhadevābhyām | viśvanāthasiṃhadevebhyaḥ |
ablative. | viśvanāthasiṃhadevāt | viśvanāthasiṃhadevābhyām | viśvanāthasiṃhadevebhyaḥ |
genitive. | viśvanāthasiṃhadevasya | viśvanāthasiṃhadevayoḥ | viśvanāthasiṃhadevānām |
locative. | viśvanāthasiṃhadeve | viśvanāthasiṃhadevayoḥ | viśvanāthasiṃhadeveṣu |
vocative. | viśvanāthasiṃhadeva | viśvanāthasiṃhadevau | viśvanāthasiṃhadevāḥ |
Compound: | viśvanāthasiṃhadeva- | ||
Adverb: | -viśvanāthasiṃhadevam | -viśvanāthasiṃhadevāt |