Viśvāsapratipanna: Sanskrit declension schemes
Sanskrit Grammar
Viśvāsapratipanna is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Viśvāsapratipanna is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Viśvāsapratipanna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | viśvāsapratipannaḥ | viśvāsapratipannau | viśvāsapratipannāḥ |
accusative. | viśvāsapratipannam | viśvāsapratipannau | viśvāsapratipannān |
instrumental. | viśvāsapratipannena | viśvāsapratipannābhyām | viśvāsapratipannaiḥ |
dative. | viśvāsapratipannāya | viśvāsapratipannābhyām | viśvāsapratipannebhyaḥ |
ablative. | viśvāsapratipannāt | viśvāsapratipannābhyām | viśvāsapratipannebhyaḥ |
genitive. | viśvāsapratipannasya | viśvāsapratipannayoḥ | viśvāsapratipannānām |
locative. | viśvāsapratipanne | viśvāsapratipannayoḥ | viśvāsapratipanneṣu |
vocative. | viśvāsapratipanna | viśvāsapratipannau | viśvāsapratipannāḥ |
Compound: | viśvāsapratipanna- | ||
Adverb: | -viśvāsapratipannam | -viśvāsapratipannāt |
Neuter declension scheme:
This is the Neuter declension of the word Viśvāsapratipanna following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | viśvāsapratipannam | viśvāsapratipanne | viśvāsapratipannāni |
accusative. | viśvāsapratipannam | viśvāsapratipanne | viśvāsapratipannāni |
instrumental. | viśvāsapratipannena | viśvāsapratipannābhyām | viśvāsapratipannaiḥ |
dative. | viśvāsapratipannāya | viśvāsapratipannābhyām | viśvāsapratipannebhyaḥ |
ablative. | viśvāsapratipannāt | viśvāsapratipannābhyām | viśvāsapratipannebhyaḥ |
genitive. | viśvāsapratipannasya | viśvāsapratipannayoḥ | viśvāsapratipannānām |
locative. | viśvāsapratipanne | viśvāsapratipannayoḥ | viśvāsapratipanneṣu |
vocative. | viśvāsapratipanna | viśvāsapratipanne | viśvāsapratipannāni |
Compound: | viśvāsapratipanna- | ||
Adverb: | -viśvāsapratipannam | -viśvāsapratipannāt |