Viśantī: Sanskrit declension schemes
Sanskrit Grammar
Viśantī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Viśantī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Viśantī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | viśantīḥ | viśantiyau | viśantiyaḥ |
accusative. | viśantiyam | viśantiyau | viśantiyaḥ |
instrumental. | viśantiyā | viśantībhyām | viśantībhiḥ |
dative. | viśantiye | viśantībhyām | viśantībhyaḥ |
ablative. | viśantiyaḥ | viśantībhyām | viśantībhyaḥ |
genitive. | viśantiyaḥ | viśantiyoḥ | viśantiyām |
locative. | viśantiyi | viśantiyoḥ | viśantīṣu |
vocative. | viśantīḥ | viśantiyau | viśantiyaḥ |
Compound: | viśantī- | ||
Adverb: | -viśanti |
Neuter declension scheme:
This is the Neuter declension of the word Viśantī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | viśanti | viśantinī | viśantīni |
accusative. | viśanti | viśantinī | viśantīni |
instrumental. | viśantinā | viśantibhyām | viśantibhiḥ |
dative. | viśantine | viśantibhyām | viśantibhyaḥ |
ablative. | viśantinaḥ | viśantibhyām | viśantibhyaḥ |
genitive. | viśantinaḥ | viśantinoḥ | viśantīnām |
locative. | viśantini | viśantinoḥ | viśantiṣu |
vocative. | viśanti | viśantinī | viśantīni |
Compound: | viśanti- | ||
Adverb: | -viśanti |
Feminine declension scheme:
This is the Feminine declension of the word Viśantī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | viśantī | viśantyau | viśantyaḥ |
accusative. | viśantīm | viśantyau | viśantīḥ |
instrumental. | viśantyā | viśantībhyām | viśantībhiḥ |
dative. | viśantyai | viśantībhyām | viśantībhyaḥ |
ablative. | viśantyāḥ | viśantībhyām | viśantībhyaḥ |
genitive. | viśantyāḥ | viśantyoḥ | viśantīnām |
locative. | viśantyām | viśantyoḥ | viśantīṣu |
vocative. | viśanti | viśantyau | viśantyaḥ |
Compound: | viśanti- | viśantī- | ||
Adverb: | -viśanti |