Viśadānana: Sanskrit declension schemes
Sanskrit Grammar
Viśadānana is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Viśadānana is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Viśadānana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | viśadānanaḥ | viśadānanau | viśadānanāḥ |
accusative. | viśadānanam | viśadānanau | viśadānanān |
instrumental. | viśadānanena | viśadānanābhyām | viśadānanaiḥ |
dative. | viśadānanāya | viśadānanābhyām | viśadānanebhyaḥ |
ablative. | viśadānanāt | viśadānanābhyām | viśadānanebhyaḥ |
genitive. | viśadānanasya | viśadānanayoḥ | viśadānanānām |
locative. | viśadānane | viśadānanayoḥ | viśadānaneṣu |
vocative. | viśadānana | viśadānanau | viśadānanāḥ |
Compound: | viśadānana- | ||
Adverb: | -viśadānanam | -viśadānanāt |
Neuter declension scheme:
This is the Neuter declension of the word Viśadānana following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | viśadānanam | viśadānane | viśadānanāni |
accusative. | viśadānanam | viśadānane | viśadānanāni |
instrumental. | viśadānanena | viśadānanābhyām | viśadānanaiḥ |
dative. | viśadānanāya | viśadānanābhyām | viśadānanebhyaḥ |
ablative. | viśadānanāt | viśadānanābhyām | viśadānanebhyaḥ |
genitive. | viśadānanasya | viśadānanayoḥ | viśadānanānām |
locative. | viśadānane | viśadānanayoḥ | viśadānaneṣu |
vocative. | viśadānana | viśadānane | viśadānanāni |
Compound: | viśadānana- | ||
Adverb: | -viśadānanam | -viśadānanāt |