Veṇugopālapratiṣṭhā: Sanskrit declension schemes
Sanskrit Grammar
Veṇugopālapratiṣṭhā is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Veṇugopālapratiṣṭhā is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Veṇugopālapratiṣṭhā following the rules for -ā.
single | dual | plural | |
---|---|---|---|
nominative. | veṇugopālapratiṣṭhā | veṇugopālapratiṣṭhe | veṇugopālapratiṣṭhāḥ |
accusative. | veṇugopālapratiṣṭhām | veṇugopālapratiṣṭhe | veṇugopālapratiṣṭhāḥ |
instrumental. | veṇugopālapratiṣṭhayā | veṇugopālapratiṣṭhābhyām | veṇugopālapratiṣṭhābhiḥ |
dative. | veṇugopālapratiṣṭhāyai | veṇugopālapratiṣṭhābhyām | veṇugopālapratiṣṭhābhyaḥ |
ablative. | veṇugopālapratiṣṭhāyāḥ | veṇugopālapratiṣṭhābhyām | veṇugopālapratiṣṭhābhyaḥ |
genitive. | veṇugopālapratiṣṭhāyāḥ | veṇugopālapratiṣṭhayoḥ | veṇugopālapratiṣṭhānām |
locative. | veṇugopālapratiṣṭhāyām | veṇugopālapratiṣṭhayoḥ | veṇugopālapratiṣṭhāsu |
vocative. | veṇugopālapratiṣṭhe | veṇugopālapratiṣṭhe | veṇugopālapratiṣṭhāḥ |
Compound: | |||
Adverb: | -veṇugopālapratiṣṭham |