Varṣiṣṭhakṣatra: Sanskrit declension schemes
Sanskrit Grammar
Varṣiṣṭhakṣatra is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Varṣiṣṭhakṣatra is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Varṣiṣṭhakṣatra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | varṣiṣṭhakṣatraḥ | varṣiṣṭhakṣatrau | varṣiṣṭhakṣatrāḥ |
accusative. | varṣiṣṭhakṣatram | varṣiṣṭhakṣatrau | varṣiṣṭhakṣatrān |
instrumental. | varṣiṣṭhakṣatreṇa | varṣiṣṭhakṣatrābhyām | varṣiṣṭhakṣatraiḥ |
dative. | varṣiṣṭhakṣatrāya | varṣiṣṭhakṣatrābhyām | varṣiṣṭhakṣatrebhyaḥ |
ablative. | varṣiṣṭhakṣatrāt | varṣiṣṭhakṣatrābhyām | varṣiṣṭhakṣatrebhyaḥ |
genitive. | varṣiṣṭhakṣatrasya | varṣiṣṭhakṣatrayoḥ | varṣiṣṭhakṣatrāṇām |
locative. | varṣiṣṭhakṣatre | varṣiṣṭhakṣatrayoḥ | varṣiṣṭhakṣatreṣu |
vocative. | varṣiṣṭhakṣatra | varṣiṣṭhakṣatrau | varṣiṣṭhakṣatrāḥ |
Compound: | varṣiṣṭhakṣatra- | ||
Adverb: | -varṣiṣṭhakṣatram | -varṣiṣṭhakṣatrāt |
Neuter declension scheme:
This is the Neuter declension of the word Varṣiṣṭhakṣatra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | varṣiṣṭhakṣatram | varṣiṣṭhakṣatre | varṣiṣṭhakṣatrāṇi |
accusative. | varṣiṣṭhakṣatram | varṣiṣṭhakṣatre | varṣiṣṭhakṣatrāṇi |
instrumental. | varṣiṣṭhakṣatreṇa | varṣiṣṭhakṣatrābhyām | varṣiṣṭhakṣatraiḥ |
dative. | varṣiṣṭhakṣatrāya | varṣiṣṭhakṣatrābhyām | varṣiṣṭhakṣatrebhyaḥ |
ablative. | varṣiṣṭhakṣatrāt | varṣiṣṭhakṣatrābhyām | varṣiṣṭhakṣatrebhyaḥ |
genitive. | varṣiṣṭhakṣatrasya | varṣiṣṭhakṣatrayoḥ | varṣiṣṭhakṣatrāṇām |
locative. | varṣiṣṭhakṣatre | varṣiṣṭhakṣatrayoḥ | varṣiṣṭhakṣatreṣu |
vocative. | varṣiṣṭhakṣatra | varṣiṣṭhakṣatre | varṣiṣṭhakṣatrāṇi |
Compound: | varṣiṣṭhakṣatra- | ||
Adverb: | -varṣiṣṭhakṣatram | -varṣiṣṭhakṣatrāt |