Vajraviśva: Sanskrit declension schemes
Sanskrit Grammar
Vajraviśva is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vajraviśva is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Vajraviśva following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vajraviśvaḥ | vajraviśvau | vajraviśvāḥ |
accusative. | vajraviśvam | vajraviśvau | vajraviśvān |
instrumental. | vajraviśvena | vajraviśvābhyām | vajraviśvaiḥ |
dative. | vajraviśvāya | vajraviśvābhyām | vajraviśvebhyaḥ |
ablative. | vajraviśvāt | vajraviśvābhyām | vajraviśvebhyaḥ |
genitive. | vajraviśvasya | vajraviśvayoḥ | vajraviśvānām |
locative. | vajraviśve | vajraviśvayoḥ | vajraviśveṣu |
vocative. | vajraviśva | vajraviśvau | vajraviśvāḥ |
Compound: | vajraviśva- | ||
Adverb: | -vajraviśvam | -vajraviśvāt |
Neuter declension scheme:
This is the Neuter declension of the word Vajraviśva following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vajraviśvam | vajraviśve | vajraviśvāni |
accusative. | vajraviśvam | vajraviśve | vajraviśvāni |
instrumental. | vajraviśvena | vajraviśvābhyām | vajraviśvaiḥ |
dative. | vajraviśvāya | vajraviśvābhyām | vajraviśvebhyaḥ |
ablative. | vajraviśvāt | vajraviśvābhyām | vajraviśvebhyaḥ |
genitive. | vajraviśvasya | vajraviśvayoḥ | vajraviśvānām |
locative. | vajraviśve | vajraviśvayoḥ | vajraviśveṣu |
vocative. | vajraviśva | vajraviśve | vajraviśvāni |
Compound: | vajraviśva- | ||
Adverb: | -vajraviśvam | -vajraviśvāt |