Vaināyakasaṃhitā: Sanskrit declension schemes
Sanskrit Grammar
Vaināyakasaṃhitā is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vaināyakasaṃhitā is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Vaināyakasaṃhitā following the rules for -ā.
single | dual | plural | |
---|---|---|---|
nominative. | vaināyakasaṃhitā | vaināyakasaṃhite | vaināyakasaṃhitāḥ |
accusative. | vaināyakasaṃhitām | vaināyakasaṃhite | vaināyakasaṃhitāḥ |
instrumental. | vaināyakasaṃhitayā | vaināyakasaṃhitābhyām | vaināyakasaṃhitābhiḥ |
dative. | vaināyakasaṃhitāyai | vaināyakasaṃhitābhyām | vaināyakasaṃhitābhyaḥ |
ablative. | vaināyakasaṃhitāyāḥ | vaināyakasaṃhitābhyām | vaināyakasaṃhitābhyaḥ |
genitive. | vaināyakasaṃhitāyāḥ | vaināyakasaṃhitayoḥ | vaināyakasaṃhitānām |
locative. | vaināyakasaṃhitāyām | vaināyakasaṃhitayoḥ | vaināyakasaṃhitāsu |
vocative. | vaināyakasaṃhite | vaināyakasaṃhite | vaināyakasaṃhitāḥ |
Compound: | |||
Adverb: | -vaināyakasaṃhitam |