Vṛttānta: Sanskrit declension schemes
Sanskrit Grammar
Vṛttānta is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vṛttānta is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Vṛttānta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vṛttāntaḥ | vṛttāntau | vṛttāntāḥ |
accusative. | vṛttāntam | vṛttāntau | vṛttāntān |
instrumental. | vṛttāntena | vṛttāntābhyām | vṛttāntaiḥ |
dative. | vṛttāntāya | vṛttāntābhyām | vṛttāntebhyaḥ |
ablative. | vṛttāntāt | vṛttāntābhyām | vṛttāntebhyaḥ |
genitive. | vṛttāntasya | vṛttāntayoḥ | vṛttāntānām |
locative. | vṛttānte | vṛttāntayoḥ | vṛttānteṣu |
vocative. | vṛttānta | vṛttāntau | vṛttāntāḥ |
Compound: | vṛttānta- | ||
Adverb: | -vṛttāntam | -vṛttāntāt |
Neuter declension scheme:
This is the Neuter declension of the word Vṛttānta following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vṛttāntam | vṛttānte | vṛttāntāni |
accusative. | vṛttāntam | vṛttānte | vṛttāntāni |
instrumental. | vṛttāntena | vṛttāntābhyām | vṛttāntaiḥ |
dative. | vṛttāntāya | vṛttāntābhyām | vṛttāntebhyaḥ |
ablative. | vṛttāntāt | vṛttāntābhyām | vṛttāntebhyaḥ |
genitive. | vṛttāntasya | vṛttāntayoḥ | vṛttāntānām |
locative. | vṛttānte | vṛttāntayoḥ | vṛttānteṣu |
vocative. | vṛttānta | vṛttānte | vṛttāntāni |
Compound: | vṛttānta- | ||
Adverb: | -vṛttāntam | -vṛttāntāt |