Vṛṣadhvaja: Sanskrit declension schemes
Sanskrit Grammar
Vṛṣadhvaja is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vṛṣadhvaja is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Vṛṣadhvaja following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vṛṣadhvajaḥ | vṛṣadhvajau | vṛṣadhvajāḥ |
accusative. | vṛṣadhvajam | vṛṣadhvajau | vṛṣadhvajān |
instrumental. | vṛṣadhvajena | vṛṣadhvajābhyām | vṛṣadhvajaiḥ |
dative. | vṛṣadhvajāya | vṛṣadhvajābhyām | vṛṣadhvajebhyaḥ |
ablative. | vṛṣadhvajāt | vṛṣadhvajābhyām | vṛṣadhvajebhyaḥ |
genitive. | vṛṣadhvajasya | vṛṣadhvajayoḥ | vṛṣadhvajānām |
locative. | vṛṣadhvaje | vṛṣadhvajayoḥ | vṛṣadhvajeṣu |
vocative. | vṛṣadhvaja | vṛṣadhvajau | vṛṣadhvajāḥ |
Compound: | vṛṣadhvaja- | ||
Adverb: | -vṛṣadhvajam | -vṛṣadhvajāt |