Vṛṣadhvajā: Sanskrit declension schemes
Sanskrit Grammar
Vṛṣadhvajā is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vṛṣadhvajā is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Vṛṣadhvajā following the rules for -ā.
single | dual | plural | |
---|---|---|---|
nominative. | vṛṣadhvajā | vṛṣadhvaje | vṛṣadhvajāḥ |
accusative. | vṛṣadhvajām | vṛṣadhvaje | vṛṣadhvajāḥ |
instrumental. | vṛṣadhvajayā | vṛṣadhvajābhyām | vṛṣadhvajābhiḥ |
dative. | vṛṣadhvajāyai | vṛṣadhvajābhyām | vṛṣadhvajābhyaḥ |
ablative. | vṛṣadhvajāyāḥ | vṛṣadhvajābhyām | vṛṣadhvajābhyaḥ |
genitive. | vṛṣadhvajāyāḥ | vṛṣadhvajayoḥ | vṛṣadhvajānām |
locative. | vṛṣadhvajāyām | vṛṣadhvajayoḥ | vṛṣadhvajāsu |
vocative. | vṛṣadhvaje | vṛṣadhvaje | vṛṣadhvajāḥ |
Compound: | |||
Adverb: | -vṛṣadhvajam |