Vīryānvita: Sanskrit declension schemes
Sanskrit Grammar
Vīryānvita is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vīryānvita is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Vīryānvita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vīryānvitaḥ | vīryānvitau | vīryānvitāḥ |
accusative. | vīryānvitam | vīryānvitau | vīryānvitān |
instrumental. | vīryānvitena | vīryānvitābhyām | vīryānvitaiḥ |
dative. | vīryānvitāya | vīryānvitābhyām | vīryānvitebhyaḥ |
ablative. | vīryānvitāt | vīryānvitābhyām | vīryānvitebhyaḥ |
genitive. | vīryānvitasya | vīryānvitayoḥ | vīryānvitānām |
locative. | vīryānvite | vīryānvitayoḥ | vīryānviteṣu |
vocative. | vīryānvita | vīryānvitau | vīryānvitāḥ |
Compound: | vīryānvita- | ||
Adverb: | -vīryānvitam | -vīryānvitāt |
Neuter declension scheme:
This is the Neuter declension of the word Vīryānvita following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vīryānvitam | vīryānvite | vīryānvitāni |
accusative. | vīryānvitam | vīryānvite | vīryānvitāni |
instrumental. | vīryānvitena | vīryānvitābhyām | vīryānvitaiḥ |
dative. | vīryānvitāya | vīryānvitābhyām | vīryānvitebhyaḥ |
ablative. | vīryānvitāt | vīryānvitābhyām | vīryānvitebhyaḥ |
genitive. | vīryānvitasya | vīryānvitayoḥ | vīryānvitānām |
locative. | vīryānvite | vīryānvitayoḥ | vīryānviteṣu |
vocative. | vīryānvita | vīryānvite | vīryānvitāni |
Compound: | vīryānvita- | ||
Adverb: | -vīryānvitam | -vīryānvitāt |