Vīrabhadravijaya: Sanskrit declension schemes
Sanskrit Grammar
Vīrabhadravijaya is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vīrabhadravijaya is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Vīrabhadravijaya following the rules for -a.
masculine a-stem declension for 'Vīrabhadravijaya'
single | dual | plural | |
---|---|---|---|
nominative. | vīrabhadravijayaḥ | vīrabhadravijayau | vīrabhadravijayāḥ |
accusative. | vīrabhadravijayam | vīrabhadravijayau | vīrabhadravijayān |
instrumental. | vīrabhadravijayena | vīrabhadravijayābhyām | vīrabhadravijayaiḥ |
dative. | vīrabhadravijayāya | vīrabhadravijayābhyām | vīrabhadravijayebhyaḥ |
ablative. | vīrabhadravijayāt | vīrabhadravijayābhyām | vīrabhadravijayebhyaḥ |
genitive. | vīrabhadravijayasya | vīrabhadravijayayoḥ | vīrabhadravijayānām |
locative. | vīrabhadravijaye | vīrabhadravijayayoḥ | vīrabhadravijayeṣu |
vocative. | vīrabhadravijaya | vīrabhadravijayau | vīrabhadravijayāḥ |
Compound: | vīrabhadravijaya- | ||
Adverb: | -vīrabhadravijayam | -vīrabhadravijayāt |