Vātaraṃhas: Sanskrit declension schemes
Sanskrit Grammar
Vātaraṃhas is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vātaraṃhas is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Vātaraṃhas following the rules for -as.
single | dual | plural | |
---|---|---|---|
nominative. | vātaraṃhāḥ | vātaraṃhasau | vātaraṃhasaḥ |
accusative. | vātaraṃhasam | vātaraṃhasau | vātaraṃhasaḥ |
instrumental. | vātaraṃhasā | vātaraṃhobhyām | vātaraṃhobhiḥ |
dative. | vātaraṃhase | vātaraṃhobhyām | vātaraṃhobhyaḥ |
ablative. | vātaraṃhasaḥ | vātaraṃhobhyām | vātaraṃhobhyaḥ |
genitive. | vātaraṃhasaḥ | vātaraṃhasoḥ | vātaraṃhasām |
locative. | vātaraṃhasi | vātaraṃhasoḥ | vātaraṃhaḥsu |
vocative. | vātaraṃhaḥ | vātaraṃhasau | vātaraṃhasaḥ |
Compound: | vātaraṃhaḥ- | ||
Adverb: |
Neuter declension scheme:
This is the Neuter declension of the word Vātaraṃhas following the rules for -as.
single | dual | plural | |
---|---|---|---|
nominative. | vātaraṃhaḥ | vātaraṃhasī | vātaraṃhāṃsi |
accusative. | vātaraṃhaḥ | vātaraṃhasī | vātaraṃhāṃsi |
instrumental. | vātaraṃhasā | vātaraṃhobhyām | vātaraṃhobhiḥ |
dative. | vātaraṃhase | vātaraṃhobhyām | vātaraṃhobhyaḥ |
ablative. | vātaraṃhasaḥ | vātaraṃhobhyām | vātaraṃhobhyaḥ |
genitive. | vātaraṃhasaḥ | vātaraṃhasoḥ | vātaraṃhasām |
locative. | vātaraṃhasi | vātaraṃhasoḥ | vātaraṃhaḥsu |
vocative. | vātaraṃhaḥ | vātaraṃhasī | vātaraṃhāṃsi |
Compound: | vātaraṃhaḥ- | ||
Adverb: |