Vāsudevānubhava: Sanskrit declension schemes
Sanskrit Grammar
Vāsudevānubhava is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vāsudevānubhava is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Vāsudevānubhava following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vāsudevānubhavaḥ | vāsudevānubhavau | vāsudevānubhavāḥ |
accusative. | vāsudevānubhavam | vāsudevānubhavau | vāsudevānubhavān |
instrumental. | vāsudevānubhavena | vāsudevānubhavābhyām | vāsudevānubhavaiḥ |
dative. | vāsudevānubhavāya | vāsudevānubhavābhyām | vāsudevānubhavebhyaḥ |
ablative. | vāsudevānubhavāt | vāsudevānubhavābhyām | vāsudevānubhavebhyaḥ |
genitive. | vāsudevānubhavasya | vāsudevānubhavayoḥ | vāsudevānubhavānām |
locative. | vāsudevānubhave | vāsudevānubhavayoḥ | vāsudevānubhaveṣu |
vocative. | vāsudevānubhava | vāsudevānubhavau | vāsudevānubhavāḥ |
Compound: | vāsudevānubhava- | ||
Adverb: | -vāsudevānubhavam | -vāsudevānubhavāt |