Vānarendra: Sanskrit declension schemes
Sanskrit Grammar
Vānarendra is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vānarendra is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Vānarendra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vānarendraḥ | vānarendrau | vānarendrāḥ |
accusative. | vānarendram | vānarendrau | vānarendrān |
instrumental. | vānarendreṇa | vānarendrābhyām | vānarendraiḥ |
dative. | vānarendrāya | vānarendrābhyām | vānarendrebhyaḥ |
ablative. | vānarendrāt | vānarendrābhyām | vānarendrebhyaḥ |
genitive. | vānarendrasya | vānarendrayoḥ | vānarendrāṇām |
locative. | vānarendre | vānarendrayoḥ | vānarendreṣu |
vocative. | vānarendra | vānarendrau | vānarendrāḥ |
Compound: | vānarendra- | ||
Adverb: | -vānarendram | -vānarendrāt |