Vānara: Sanskrit declension schemes
Sanskrit Grammar
Vānara is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vānara is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Vānara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vānaraḥ | vānarau | vānarāḥ |
accusative. | vānaram | vānarau | vānarān |
instrumental. | vānareṇa | vānarābhyām | vānaraiḥ |
dative. | vānarāya | vānarābhyām | vānarebhyaḥ |
ablative. | vānarāt | vānarābhyām | vānarebhyaḥ |
genitive. | vānarasya | vānarayoḥ | vānarāṇām |
locative. | vānare | vānarayoḥ | vānareṣu |
vocative. | vānara | vānarau | vānarāḥ |
Compound: | vānara- | ||
Adverb: | -vānaram | -vānarāt |
Neuter declension scheme:
This is the Neuter declension of the word Vānara following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | vānaram | vānare | vānarāṇi |
accusative. | vānaram | vānare | vānarāṇi |
instrumental. | vānareṇa | vānarābhyām | vānaraiḥ |
dative. | vānarāya | vānarābhyām | vānarebhyaḥ |
ablative. | vānarāt | vānarābhyām | vānarebhyaḥ |
genitive. | vānarasya | vānarayoḥ | vānarāṇām |
locative. | vānare | vānarayoḥ | vānareṣu |
vocative. | vānara | vānare | vānarāṇi |
Compound: | vānara- | ||
Adverb: | -vānaram | -vānarāt |