Vāmanapratimā: Sanskrit declension schemes
Sanskrit Grammar
Vāmanapratimā is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vāmanapratimā is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Vāmanapratimā following the rules for -ā.
single | dual | plural | |
---|---|---|---|
nominative. | vāmanapratimā | vāmanapratime | vāmanapratimāḥ |
accusative. | vāmanapratimām | vāmanapratime | vāmanapratimāḥ |
instrumental. | vāmanapratimayā | vāmanapratimābhyām | vāmanapratimābhiḥ |
dative. | vāmanapratimāyai | vāmanapratimābhyām | vāmanapratimābhyaḥ |
ablative. | vāmanapratimāyāḥ | vāmanapratimābhyām | vāmanapratimābhyaḥ |
genitive. | vāmanapratimāyāḥ | vāmanapratimayoḥ | vāmanapratimānām |
locative. | vāmanapratimāyām | vāmanapratimayoḥ | vāmanapratimāsu |
vocative. | vāmanapratime | vāmanapratime | vāmanapratimāḥ |
Compound: | |||
Adverb: | -vāmanapratimam |