Vāmāvarta: Sanskrit declension schemes
Sanskrit Grammar
Vāmāvarta is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vāmāvarta is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Vāmāvarta following the rules for -a.
masculine a-stem declension for 'Vāmāvarta'
single | dual | plural | |
---|---|---|---|
nominative. | vāmāvartaḥ | vāmāvartau | vāmāvartāḥ |
accusative. | vāmāvartam | vāmāvartau | vāmāvartān |
instrumental. | vāmāvartena | vāmāvartābhyām | vāmāvartaiḥ |
dative. | vāmāvartāya | vāmāvartābhyām | vāmāvartebhyaḥ |
ablative. | vāmāvartāt | vāmāvartābhyām | vāmāvartebhyaḥ |
genitive. | vāmāvartasya | vāmāvartayoḥ | vāmāvartānām |
locative. | vāmāvarte | vāmāvartayoḥ | vāmāvarteṣu |
vocative. | vāmāvarta | vāmāvartau | vāmāvartāḥ |
Compound: | vāmāvarta- | ||
Adverb: | -vāmāvartam | -vāmāvartāt |
Neuter declension scheme:
This is the Neuter declension of the word Vāmāvarta following the rules for -a.
neuter a-stem declension for 'Vāmāvarta'
single | dual | plural | |
---|---|---|---|
nominative. | vāmāvartam | vāmāvarte | vāmāvartāni |
accusative. | vāmāvartam | vāmāvarte | vāmāvartāni |
instrumental. | vāmāvartena | vāmāvartābhyām | vāmāvartaiḥ |
dative. | vāmāvartāya | vāmāvartābhyām | vāmāvartebhyaḥ |
ablative. | vāmāvartāt | vāmāvartābhyām | vāmāvartebhyaḥ |
genitive. | vāmāvartasya | vāmāvartayoḥ | vāmāvartānām |
locative. | vāmāvarte | vāmāvartayoḥ | vāmāvarteṣu |
vocative. | vāmāvarta | vāmāvarte | vāmāvartāni |
Compound: | vāmāvarta- | ||
Adverb: | -vāmāvartam | -vāmāvartāt |