Vādasudhāṭīkāratnāvalī: Sanskrit declension schemes
Sanskrit Grammar
Vādasudhāṭīkāratnāvalī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Vādasudhāṭīkāratnāvalī is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Vādasudhāṭīkāratnāvalī following the rules for -ī.
single | dual | plural | |
---|---|---|---|
nominative. | vādasudhāṭīkāratnāvalī | vādasudhāṭīkāratnāvalyau | vādasudhāṭīkāratnāvalyaḥ |
accusative. | vādasudhāṭīkāratnāvalīm | vādasudhāṭīkāratnāvalyau | vādasudhāṭīkāratnāvalīḥ |
instrumental. | vādasudhāṭīkāratnāvalyā | vādasudhāṭīkāratnāvalībhyām | vādasudhāṭīkāratnāvalībhiḥ |
dative. | vādasudhāṭīkāratnāvalyai | vādasudhāṭīkāratnāvalībhyām | vādasudhāṭīkāratnāvalībhyaḥ |
ablative. | vādasudhāṭīkāratnāvalyāḥ | vādasudhāṭīkāratnāvalībhyām | vādasudhāṭīkāratnāvalībhyaḥ |
genitive. | vādasudhāṭīkāratnāvalyāḥ | vādasudhāṭīkāratnāvalyoḥ | vādasudhāṭīkāratnāvalīnām |
locative. | vādasudhāṭīkāratnāvalyām | vādasudhāṭīkāratnāvalyoḥ | vādasudhāṭīkāratnāvalīṣu |
vocative. | vādasudhāṭīkāratnāvali | vādasudhāṭīkāratnāvalyau | vādasudhāṭīkāratnāvalyaḥ |
Compound: | vādasudhāṭīkāratnāvalī- | ||
Adverb: | -vādasudhāṭīkāratnāvali |