Uttarauṣṭha: Sanskrit declension schemes
Sanskrit Grammar
Uttarauṣṭha is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Uttarauṣṭha is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Uttarauṣṭha following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | uttarauṣṭhaḥ | uttarauṣṭhau | uttarauṣṭhāḥ |
accusative. | uttarauṣṭham | uttarauṣṭhau | uttarauṣṭhān |
instrumental. | uttarauṣṭhena | uttarauṣṭhābhyām | uttarauṣṭhaiḥ |
dative. | uttarauṣṭhāya | uttarauṣṭhābhyām | uttarauṣṭhebhyaḥ |
ablative. | uttarauṣṭhāt | uttarauṣṭhābhyām | uttarauṣṭhebhyaḥ |
genitive. | uttarauṣṭhasya | uttarauṣṭhayoḥ | uttarauṣṭhānām |
locative. | uttarauṣṭhe | uttarauṣṭhayoḥ | uttarauṣṭheṣu |
vocative. | uttarauṣṭha | uttarauṣṭhau | uttarauṣṭhāḥ |
Compound: | uttarauṣṭha- | ||
Adverb: | -uttarauṣṭham | -uttarauṣṭhāt |