Uttarabhādrapada: Sanskrit declension schemes
Sanskrit Grammar
Uttarabhādrapada is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Uttarabhādrapada is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Uttarabhādrapada following the rules for -a.
masculine a-stem declension for 'Uttarabhādrapada'
single | dual | plural | |
---|---|---|---|
nominative. | uttarabhādrapadaḥ | uttarabhādrapadau | uttarabhādrapadāḥ |
accusative. | uttarabhādrapadam | uttarabhādrapadau | uttarabhādrapadān |
instrumental. | uttarabhādrapadena | uttarabhādrapadābhyām | uttarabhādrapadaiḥ |
dative. | uttarabhādrapadāya | uttarabhādrapadābhyām | uttarabhādrapadebhyaḥ |
ablative. | uttarabhādrapadāt | uttarabhādrapadābhyām | uttarabhādrapadebhyaḥ |
genitive. | uttarabhādrapadasya | uttarabhādrapadayoḥ | uttarabhādrapadānām |
locative. | uttarabhādrapade | uttarabhādrapadayoḥ | uttarabhādrapadeṣu |
vocative. | uttarabhādrapada | uttarabhādrapadau | uttarabhādrapadāḥ |
Compound: | uttarabhādrapada- | ||
Adverb: | -uttarabhādrapadam | -uttarabhādrapadāt |
Neuter declension scheme:
This is the Neuter declension of the word Uttarabhādrapada following the rules for -a.
neuter a-stem declension for 'Uttarabhādrapada'
single | dual | plural | |
---|---|---|---|
nominative. | uttarabhādrapadam | uttarabhādrapade | uttarabhādrapadāni |
accusative. | uttarabhādrapadam | uttarabhādrapade | uttarabhādrapadāni |
instrumental. | uttarabhādrapadena | uttarabhādrapadābhyām | uttarabhādrapadaiḥ |
dative. | uttarabhādrapadāya | uttarabhādrapadābhyām | uttarabhādrapadebhyaḥ |
ablative. | uttarabhādrapadāt | uttarabhādrapadābhyām | uttarabhādrapadebhyaḥ |
genitive. | uttarabhādrapadasya | uttarabhādrapadayoḥ | uttarabhādrapadānām |
locative. | uttarabhādrapade | uttarabhādrapadayoḥ | uttarabhādrapadeṣu |
vocative. | uttarabhādrapada | uttarabhādrapade | uttarabhādrapadāni |
Compound: | uttarabhādrapada- | ||
Adverb: | -uttarabhādrapadam | -uttarabhādrapadāt |