Uttarāṣāḍhanakṣatra: Sanskrit declension schemes
Sanskrit Grammar
Uttarāṣāḍhanakṣatra is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Uttarāṣāḍhanakṣatra is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Uttarāṣāḍhanakṣatra following the rules for -a.
masculine a-stem declension for 'Uttarāṣāḍhanakṣatra'
single | dual | plural | |
---|---|---|---|
nominative. | uttarāṣāḍhanakṣatraḥ | uttarāṣāḍhanakṣatrau | uttarāṣāḍhanakṣatrāḥ |
accusative. | uttarāṣāḍhanakṣatram | uttarāṣāḍhanakṣatrau | uttarāṣāḍhanakṣatrān |
instrumental. | uttarāṣāḍhanakṣatreṇa | uttarāṣāḍhanakṣatrābhyām | uttarāṣāḍhanakṣatraiḥ |
dative. | uttarāṣāḍhanakṣatrāya | uttarāṣāḍhanakṣatrābhyām | uttarāṣāḍhanakṣatrebhyaḥ |
ablative. | uttarāṣāḍhanakṣatrāt | uttarāṣāḍhanakṣatrābhyām | uttarāṣāḍhanakṣatrebhyaḥ |
genitive. | uttarāṣāḍhanakṣatrasya | uttarāṣāḍhanakṣatrayoḥ | uttarāṣāḍhanakṣatrāṇām |
locative. | uttarāṣāḍhanakṣatre | uttarāṣāḍhanakṣatrayoḥ | uttarāṣāḍhanakṣatreṣu |
vocative. | uttarāṣāḍhanakṣatra | uttarāṣāḍhanakṣatrau | uttarāṣāḍhanakṣatrāḥ |
Compound: | uttarāṣāḍhanakṣatra- | ||
Adverb: | -uttarāṣāḍhanakṣatram | -uttarāṣāḍhanakṣatrāt |
Neuter declension scheme:
This is the Neuter declension of the word Uttarāṣāḍhanakṣatra following the rules for -a.
neuter a-stem declension for 'Uttarāṣāḍhanakṣatra'
single | dual | plural | |
---|---|---|---|
nominative. | uttarāṣāḍhanakṣatram | uttarāṣāḍhanakṣatre | uttarāṣāḍhanakṣatrāṇi |
accusative. | uttarāṣāḍhanakṣatram | uttarāṣāḍhanakṣatre | uttarāṣāḍhanakṣatrāṇi |
instrumental. | uttarāṣāḍhanakṣatreṇa | uttarāṣāḍhanakṣatrābhyām | uttarāṣāḍhanakṣatraiḥ |
dative. | uttarāṣāḍhanakṣatrāya | uttarāṣāḍhanakṣatrābhyām | uttarāṣāḍhanakṣatrebhyaḥ |
ablative. | uttarāṣāḍhanakṣatrāt | uttarāṣāḍhanakṣatrābhyām | uttarāṣāḍhanakṣatrebhyaḥ |
genitive. | uttarāṣāḍhanakṣatrasya | uttarāṣāḍhanakṣatrayoḥ | uttarāṣāḍhanakṣatrāṇām |
locative. | uttarāṣāḍhanakṣatre | uttarāṣāḍhanakṣatrayoḥ | uttarāṣāḍhanakṣatreṣu |
vocative. | uttarāṣāḍhanakṣatra | uttarāṣāḍhanakṣatre | uttarāṣāḍhanakṣatrāṇi |
Compound: | uttarāṣāḍhanakṣatra- | ||
Adverb: | -uttarāṣāḍhanakṣatram | -uttarāṣāḍhanakṣatrāt |