Uttarāṣāḍhānakṣatra: Sanskrit declension schemes
Sanskrit Grammar
Uttarāṣāḍhānakṣatra is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Uttarāṣāḍhānakṣatra is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Uttarāṣāḍhānakṣatra following the rules for -a.
masculine a-stem declension for 'Uttarāṣāḍhānakṣatra'
single | dual | plural | |
---|---|---|---|
nominative. | uttarāṣāḍhānakṣatraḥ | uttarāṣāḍhānakṣatrau | uttarāṣāḍhānakṣatrāḥ |
accusative. | uttarāṣāḍhānakṣatram | uttarāṣāḍhānakṣatrau | uttarāṣāḍhānakṣatrān |
instrumental. | uttarāṣāḍhānakṣatreṇa | uttarāṣāḍhānakṣatrābhyām | uttarāṣāḍhānakṣatraiḥ |
dative. | uttarāṣāḍhānakṣatrāya | uttarāṣāḍhānakṣatrābhyām | uttarāṣāḍhānakṣatrebhyaḥ |
ablative. | uttarāṣāḍhānakṣatrāt | uttarāṣāḍhānakṣatrābhyām | uttarāṣāḍhānakṣatrebhyaḥ |
genitive. | uttarāṣāḍhānakṣatrasya | uttarāṣāḍhānakṣatrayoḥ | uttarāṣāḍhānakṣatrāṇām |
locative. | uttarāṣāḍhānakṣatre | uttarāṣāḍhānakṣatrayoḥ | uttarāṣāḍhānakṣatreṣu |
vocative. | uttarāṣāḍhānakṣatra | uttarāṣāḍhānakṣatrau | uttarāṣāḍhānakṣatrāḥ |
Compound: | uttarāṣāḍhānakṣatra- | ||
Adverb: | -uttarāṣāḍhānakṣatram | -uttarāṣāḍhānakṣatrāt |
Neuter declension scheme:
This is the Neuter declension of the word Uttarāṣāḍhānakṣatra following the rules for -a.
neuter a-stem declension for 'Uttarāṣāḍhānakṣatra'
single | dual | plural | |
---|---|---|---|
nominative. | uttarāṣāḍhānakṣatram | uttarāṣāḍhānakṣatre | uttarāṣāḍhānakṣatrāṇi |
accusative. | uttarāṣāḍhānakṣatram | uttarāṣāḍhānakṣatre | uttarāṣāḍhānakṣatrāṇi |
instrumental. | uttarāṣāḍhānakṣatreṇa | uttarāṣāḍhānakṣatrābhyām | uttarāṣāḍhānakṣatraiḥ |
dative. | uttarāṣāḍhānakṣatrāya | uttarāṣāḍhānakṣatrābhyām | uttarāṣāḍhānakṣatrebhyaḥ |
ablative. | uttarāṣāḍhānakṣatrāt | uttarāṣāḍhānakṣatrābhyām | uttarāṣāḍhānakṣatrebhyaḥ |
genitive. | uttarāṣāḍhānakṣatrasya | uttarāṣāḍhānakṣatrayoḥ | uttarāṣāḍhānakṣatrāṇām |
locative. | uttarāṣāḍhānakṣatre | uttarāṣāḍhānakṣatrayoḥ | uttarāṣāḍhānakṣatreṣu |
vocative. | uttarāṣāḍhānakṣatra | uttarāṣāḍhānakṣatre | uttarāṣāḍhānakṣatrāṇi |
Compound: | uttarāṣāḍhānakṣatra- | ||
Adverb: | -uttarāṣāḍhānakṣatram | -uttarāṣāḍhānakṣatrāt |