Uttarāṣāḍhā: Sanskrit declension schemes
Sanskrit Grammar
Uttarāṣāḍhā is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Uttarāṣāḍhā is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word Uttarāṣāḍhā following the rules for -ā.
single | dual | plural | |
---|---|---|---|
nominative. | uttarāṣāḍhā | uttarāṣāḍhe | uttarāṣāḍhāḥ |
accusative. | uttarāṣāḍhām | uttarāṣāḍhe | uttarāṣāḍhāḥ |
instrumental. | uttarāṣāḍhayā | uttarāṣāḍhābhyām | uttarāṣāḍhābhiḥ |
dative. | uttarāṣāḍhāyai | uttarāṣāḍhābhyām | uttarāṣāḍhābhyaḥ |
ablative. | uttarāṣāḍhāyāḥ | uttarāṣāḍhābhyām | uttarāṣāḍhābhyaḥ |
genitive. | uttarāṣāḍhāyāḥ | uttarāṣāḍhayoḥ | uttarāṣāḍhānām |
locative. | uttarāṣāḍhāyām | uttarāṣāḍhayoḥ | uttarāṣāḍhāsu |
vocative. | uttarāṣāḍhe | uttarāṣāḍhe | uttarāṣāḍhāḥ |
Compound: | |||
Adverb: | -uttarāṣāḍham |