Upakaraṇalakṣaṇavidhi: Sanskrit declension schemes
Sanskrit Grammar
Upakaraṇalakṣaṇavidhi is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Upakaraṇalakṣaṇavidhi is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Upakaraṇalakṣaṇavidhi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | upakaraṇalakṣaṇavidhiḥ | upakaraṇalakṣaṇavidhī | upakaraṇalakṣaṇavidhayaḥ |
accusative. | upakaraṇalakṣaṇavidhim | upakaraṇalakṣaṇavidhī | upakaraṇalakṣaṇavidhīn |
instrumental. | upakaraṇalakṣaṇavidhinā | upakaraṇalakṣaṇavidhibhyām | upakaraṇalakṣaṇavidhibhiḥ |
dative. | upakaraṇalakṣaṇavidhaye | upakaraṇalakṣaṇavidhibhyām | upakaraṇalakṣaṇavidhibhyaḥ |
ablative. | upakaraṇalakṣaṇavidheḥ | upakaraṇalakṣaṇavidhibhyām | upakaraṇalakṣaṇavidhibhyaḥ |
genitive. | upakaraṇalakṣaṇavidheḥ | upakaraṇalakṣaṇavidhyoḥ | upakaraṇalakṣaṇavidhīnām |
locative. | upakaraṇalakṣaṇavidhau | upakaraṇalakṣaṇavidhyoḥ | upakaraṇalakṣaṇavidhiṣu |
vocative. | upakaraṇalakṣaṇavidhe | upakaraṇalakṣaṇavidhī | upakaraṇalakṣaṇavidhayaḥ |
Compound: | upakaraṇalakṣaṇavidhi- | ||
Adverb: | -upakaraṇalakṣaṇavidhi |
Neuter declension scheme:
This is the Neuter declension of the word Upakaraṇalakṣaṇavidhi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | upakaraṇalakṣaṇavidhi | upakaraṇalakṣaṇavidhinī | upakaraṇalakṣaṇavidhīni |
accusative. | upakaraṇalakṣaṇavidhi | upakaraṇalakṣaṇavidhinī | upakaraṇalakṣaṇavidhīni |
instrumental. | upakaraṇalakṣaṇavidhinā | upakaraṇalakṣaṇavidhibhyām | upakaraṇalakṣaṇavidhibhiḥ |
dative. | upakaraṇalakṣaṇavidhine | upakaraṇalakṣaṇavidhibhyām | upakaraṇalakṣaṇavidhibhyaḥ |
ablative. | upakaraṇalakṣaṇavidhinaḥ | upakaraṇalakṣaṇavidhibhyām | upakaraṇalakṣaṇavidhibhyaḥ |
genitive. | upakaraṇalakṣaṇavidhinaḥ | upakaraṇalakṣaṇavidhinoḥ | upakaraṇalakṣaṇavidhīnām |
locative. | upakaraṇalakṣaṇavidhini | upakaraṇalakṣaṇavidhinoḥ | upakaraṇalakṣaṇavidhiṣu |
vocative. | upakaraṇalakṣaṇavidhi | upakaraṇalakṣaṇavidhinī | upakaraṇalakṣaṇavidhīni |
Compound: | upakaraṇalakṣaṇavidhi- | ||
Adverb: | -upakaraṇalakṣaṇavidhi |
Feminine declension scheme:
This is the Feminine declension of the word Upakaraṇalakṣaṇavidhi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | upakaraṇalakṣaṇavidhiḥ | upakaraṇalakṣaṇavidhī | upakaraṇalakṣaṇavidhayaḥ |
accusative. | upakaraṇalakṣaṇavidhim | upakaraṇalakṣaṇavidhī | upakaraṇalakṣaṇavidhīḥ |
instrumental. | upakaraṇalakṣaṇavidhyā | upakaraṇalakṣaṇavidhibhyām | upakaraṇalakṣaṇavidhibhiḥ |
dative. | upakaraṇalakṣaṇavidhyaiupakaraṇalakṣaṇavidhaye | upakaraṇalakṣaṇavidhibhyām | upakaraṇalakṣaṇavidhibhyaḥ |
ablative. | upakaraṇalakṣaṇavidhyāḥupakaraṇalakṣaṇavidheḥ | upakaraṇalakṣaṇavidhibhyām | upakaraṇalakṣaṇavidhibhyaḥ |
genitive. | upakaraṇalakṣaṇavidhyāḥupakaraṇalakṣaṇavidheḥ | upakaraṇalakṣaṇavidhyoḥ | upakaraṇalakṣaṇavidhīnām |
locative. | upakaraṇalakṣaṇavidhyāmupakaraṇalakṣaṇavidhau | upakaraṇalakṣaṇavidhyoḥ | upakaraṇalakṣaṇavidhiṣu |
vocative. | upakaraṇalakṣaṇavidhe | upakaraṇalakṣaṇavidhī | upakaraṇalakṣaṇavidhayaḥ |
Compound: | upakaraṇalakṣaṇavidhi- | ||
Adverb: | -upakaraṇalakṣaṇavidhi |