Uddhārakavidhi: Sanskrit declension schemes
Sanskrit Grammar
Uddhārakavidhi is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Uddhārakavidhi is found in masculine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Uddhārakavidhi following the rules for -i.
single | dual | plural | |
---|---|---|---|
nominative. | uddhārakavidhiḥ | uddhārakavidhī | uddhārakavidhayaḥ |
accusative. | uddhārakavidhim | uddhārakavidhī | uddhārakavidhīn |
instrumental. | uddhārakavidhinā | uddhārakavidhibhyām | uddhārakavidhibhiḥ |
dative. | uddhārakavidhaye | uddhārakavidhibhyām | uddhārakavidhibhyaḥ |
ablative. | uddhārakavidheḥ | uddhārakavidhibhyām | uddhārakavidhibhyaḥ |
genitive. | uddhārakavidheḥ | uddhārakavidhyoḥ | uddhārakavidhīnām |
locative. | uddhārakavidhau | uddhārakavidhyoḥ | uddhārakavidhiṣu |
vocative. | uddhārakavidhe | uddhārakavidhī | uddhārakavidhayaḥ |
Compound: | uddhārakavidhi- | ||
Adverb: | -uddhārakavidhi |