Udāttavastra: Sanskrit declension schemes
Sanskrit Grammar
Udāttavastra is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Udāttavastra is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Udāttavastra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | udāttavastraḥ | udāttavastrau | udāttavastrāḥ |
accusative. | udāttavastram | udāttavastrau | udāttavastrān |
instrumental. | udāttavastreṇa | udāttavastrābhyām | udāttavastraiḥ |
dative. | udāttavastrāya | udāttavastrābhyām | udāttavastrebhyaḥ |
ablative. | udāttavastrāt | udāttavastrābhyām | udāttavastrebhyaḥ |
genitive. | udāttavastrasya | udāttavastrayoḥ | udāttavastrāṇām |
locative. | udāttavastre | udāttavastrayoḥ | udāttavastreṣu |
vocative. | udāttavastra | udāttavastrau | udāttavastrāḥ |
Compound: | udāttavastra- | ||
Adverb: | -udāttavastram | -udāttavastrāt |
Neuter declension scheme:
This is the Neuter declension of the word Udāttavastra following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | udāttavastram | udāttavastre | udāttavastrāṇi |
accusative. | udāttavastram | udāttavastre | udāttavastrāṇi |
instrumental. | udāttavastreṇa | udāttavastrābhyām | udāttavastraiḥ |
dative. | udāttavastrāya | udāttavastrābhyām | udāttavastrebhyaḥ |
ablative. | udāttavastrāt | udāttavastrābhyām | udāttavastrebhyaḥ |
genitive. | udāttavastrasya | udāttavastrayoḥ | udāttavastrāṇām |
locative. | udāttavastre | udāttavastrayoḥ | udāttavastreṣu |
vocative. | udāttavastra | udāttavastre | udāttavastrāṇi |
Compound: | udāttavastra- | ||
Adverb: | -udāttavastram | -udāttavastrāt |