Udāttavarṇa: Sanskrit declension schemes
Sanskrit Grammar
Udāttavarṇa is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Udāttavarṇa is found in masculine and neuter form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Udāttavarṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | udāttavarṇaḥ | udāttavarṇau | udāttavarṇāḥ |
accusative. | udāttavarṇam | udāttavarṇau | udāttavarṇān |
instrumental. | udāttavarṇena | udāttavarṇābhyām | udāttavarṇaiḥ |
dative. | udāttavarṇāya | udāttavarṇābhyām | udāttavarṇebhyaḥ |
ablative. | udāttavarṇāt | udāttavarṇābhyām | udāttavarṇebhyaḥ |
genitive. | udāttavarṇasya | udāttavarṇayoḥ | udāttavarṇānām |
locative. | udāttavarṇe | udāttavarṇayoḥ | udāttavarṇeṣu |
vocative. | udāttavarṇa | udāttavarṇau | udāttavarṇāḥ |
Compound: | udāttavarṇa- | ||
Adverb: | -udāttavarṇam | -udāttavarṇāt |
Neuter declension scheme:
This is the Neuter declension of the word Udāttavarṇa following the rules for -a.
single | dual | plural | |
---|---|---|---|
nominative. | udāttavarṇam | udāttavarṇe | udāttavarṇāni |
accusative. | udāttavarṇam | udāttavarṇe | udāttavarṇāni |
instrumental. | udāttavarṇena | udāttavarṇābhyām | udāttavarṇaiḥ |
dative. | udāttavarṇāya | udāttavarṇābhyām | udāttavarṇebhyaḥ |
ablative. | udāttavarṇāt | udāttavarṇābhyām | udāttavarṇebhyaḥ |
genitive. | udāttavarṇasya | udāttavarṇayoḥ | udāttavarṇānām |
locative. | udāttavarṇe | udāttavarṇayoḥ | udāttavarṇeṣu |
vocative. | udāttavarṇa | udāttavarṇe | udāttavarṇāni |
Compound: | udāttavarṇa- | ||
Adverb: | -udāttavarṇam | -udāttavarṇāt |