Udāpekṣī: Sanskrit declension schemes
Sanskrit Grammar
Udāpekṣī is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun Udāpekṣī is found in masculine, neuter and feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Masculine declension scheme:
This is the Masculine declension of the word Udāpekṣī following the rules for -ī.
masculine ī-stem declension for 'Udāpekṣī'
single | dual | plural | |
---|---|---|---|
nominative. | udāpekṣīḥ | udāpekṣyā | udāpekṣyaḥ |
accusative. | udāpekṣyam | udāpekṣyā | udāpekṣyaḥ |
instrumental. | udāpekṣyā | udāpekṣībhyām | udāpekṣībhiḥ |
dative. | udāpekṣye | udāpekṣībhyām | udāpekṣībhyaḥ |
ablative. | udāpekṣyaḥ | udāpekṣībhyām | udāpekṣībhyaḥ |
genitive. | udāpekṣyaḥ | udāpekṣyoḥ | udāpekṣīṇām |
locative. | udāpekṣyi | udāpekṣyoḥ | udāpekṣīṣu |
vocative. | udāpekṣi | udāpekṣyā | udāpekṣyaḥ |
Compound: | udāpekṣī- | ||
Adverb: | -udāpekṣi |
Neuter declension scheme:
This is the Neuter declension of the word Udāpekṣī following the rules for -ī.
neuter ī-stem declension for 'Udāpekṣī'
single | dual | plural | |
---|---|---|---|
nominative. | udāpekṣi | udāpekṣiṇī | udāpekṣīṇi |
accusative. | udāpekṣi | udāpekṣiṇī | udāpekṣīṇi |
instrumental. | udāpekṣiṇā | udāpekṣibhyām | udāpekṣibhiḥ |
dative. | udāpekṣiṇe | udāpekṣibhyām | udāpekṣibhyaḥ |
ablative. | udāpekṣiṇaḥ | udāpekṣibhyām | udāpekṣibhyaḥ |
genitive. | udāpekṣiṇaḥ | udāpekṣiṇoḥ | udāpekṣīṇām |
locative. | udāpekṣiṇi | udāpekṣiṇoḥ | udāpekṣiṣu |
vocative. | udāpekṣi | udāpekṣiṇī | udāpekṣīṇi |
Compound: | udāpekṣi- | ||
Adverb: | -udāpekṣi |
Feminine declension scheme:
This is the Feminine declension of the word Udāpekṣī following the rules for -ī.
feminine ī-stem declension for 'Udāpekṣī'
single | dual | plural | |
---|---|---|---|
nominative. | udāpekṣī | udāpekṣyau | udāpekṣyaḥ |
accusative. | udāpekṣīm | udāpekṣyau | udāpekṣīḥ |
instrumental. | udāpekṣyā | udāpekṣībhyām | udāpekṣībhiḥ |
dative. | udāpekṣyai | udāpekṣībhyām | udāpekṣībhyaḥ |
ablative. | udāpekṣyāḥ | udāpekṣībhyām | udāpekṣībhyaḥ |
genitive. | udāpekṣyāḥ | udāpekṣyoḥ | udāpekṣīṇām |
locative. | udāpekṣyām | udāpekṣyoḥ | udāpekṣīṣu |
vocative. | udāpekṣi | udāpekṣyau | udāpekṣyaḥ |
Compound: | udāpekṣi- | udāpekṣī- | ||
Adverb: | -udāpekṣi |